Tṛtīyo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

तृतीयो बिन्दुः


 



tṛtīyo binduḥ



 



sthityāhārabhavāḥ



 



1 | catasro vijñānasthitayaḥ | katamāścatasraḥ | rūpa (vijñānasthitiḥ)vedanā (vijñānasthitiḥ)saṃjñā (vijñānasthitiḥ)saṃskāra(vijñānasthitiśca)| kāmadhātau rūpadhātau ca bhūyo rūpālambanā vijñānasthitiḥ | ākāśānantyāyatane vijñānānantyāyatane ca bhūyo vedanālambanā vijñānasthitiḥ | ākiṃcanyāyatane bhūyaḥ saṃjñālambanā vijñānasthitiḥ | naiva saṃjñānāsaṃjñāyatane bhūyaḥ saṃskārālambanā vijñānasthitiḥ ||



 



2 | sattvasthitivṛddhihetava āhārāścaturvidhāḥ | āhārāścatvāraḥ katame | kavalīkāra āhāraḥ prathamaḥ | sparśāhāro dvitīyaḥ | manaḥsaṃcetanikāhārastṛtīyaḥ | vijñānāhāraścaturthaḥ ||



 



3 | kavalīkārāhārasya triṣu gaṃdharasasparśāyataneṣu saṃgrahaḥ | kasmādrūpāyatane na saṃgrahaḥ | yasmāccakṣurdarśanāhāreṇa sattvanikāyasya mahābhūtānāṃ nopacayastasmāt ||



 



4 | kavalīkārāhāro dvividhaḥ | kharo mṛduśca | katamaḥ kharaḥ | sarvo hi bhaktāpūpādiḥ | katamo mṛduḥ | peyaṃ surabhikāyānuvilepanādi ||



 



5 | katamaḥ sparśāhāraḥ | cakṣuḥ sparśāhāraḥ śrotra ghrāṇa jihvā kāyasparśāhāraḥ | sāsravamanaḥsparśāhāraśca | (ta ime)santānānucchedena pare'pi loke pravartante ||



 



6 | pakṣiṇāṃ haṃsādīnāṃ bhūyaḥ sparśāhāraḥ | jalakīṭāṇḍajamatsyādīnāṃ bhūyo manaḥsaṃcetanikāhāraḥ | naivasaṃjñānāsaṃjñāyatanāntarābhavasattvānāṃ bhūyo vijñānāhāraḥ ||



 



7 | kāmadhātau bhūyaḥ kavalokārāhāraḥ | (anye)traya āhārā bhūyasā rūpārūpadhātvoḥ ||



 



8 | ādyaḥ kavalīkārāhāraḥ kharaḥ | sparśāhāro mṛduḥ | manaḥsaṃcetanikāhāro mṛdutaraḥ | vijñānāhāro mṛdutamaḥ ||



 



9 | caturvidhāḥ sattvāḥ | aṃḍajā jarāyujāḥ saṃsvedajā aupapādukāḥ | narakā devā antarābhavāśceti sarva aupapādukāḥ | pretānāmasurāṇāṃ ca dvividhaṃ janma jarāyujamaupapādukaṃ ca | anyeṣāṃ sattvānāṃ caturvidha janma || aupapādukāḥ sattvā yugapallabhante ṣaḍindriyāṇi | anyāsu tisṛṣūpapattiṣu kāyendriyajīvendriyayoḥ prathamaṃ lābhaḥ | anyeṣāmindriyāṇāṃ krameṇa lābhaḥ ||



 



10 | catvāro bhavāḥ | upapattibhavaḥ | mṛtyubhavaḥ | mūlabhavaḥ | antarābhavaḥ ||



 



11 | mṛtyupapattyorantare (vartamānāḥ)sūkṣmāḥ paṃcaskandhā antarābhavo nāma | antarābhava upapattibhavaśca tulyamudrāvarṇau tathāhi pitā putraśca ||



 



12 | arūpadhātuṃ vihāyānyadhātusattvā labhante'ntarābhavaṃ || arūpadhātusattvāścyavantaḥ kāmadhātāvutpatsyamānā labhante'ntarābhavaṃ || tathā hyanāgāmibhave'ntarābhavaḥ | anyāsūpapattiṣvapyevamantarābhavopapattibhavau ||



 



[ityabhidharmāmṛtaśāstre sthityāhārabhavanirdeśo nāma tṛtīyo binduḥ ||]